Singular | Dual | Plural | |
Nominative |
जुहूषुः
juhūṣuḥ |
जुहूषू
juhūṣū |
जुहूषवः
juhūṣavaḥ |
Vocative |
जुहूषो
juhūṣo |
जुहूषू
juhūṣū |
जुहूषवः
juhūṣavaḥ |
Accusative |
जुहूषुम्
juhūṣum |
जुहूषू
juhūṣū |
जुहूषून्
juhūṣūn |
Instrumental |
जुहूषुणा
juhūṣuṇā |
जुहूषुभ्याम्
juhūṣubhyām |
जुहूषुभिः
juhūṣubhiḥ |
Dative |
जुहूषवे
juhūṣave |
जुहूषुभ्याम्
juhūṣubhyām |
जुहूषुभ्यः
juhūṣubhyaḥ |
Ablative |
जुहूषोः
juhūṣoḥ |
जुहूषुभ्याम्
juhūṣubhyām |
जुहूषुभ्यः
juhūṣubhyaḥ |
Genitive |
जुहूषोः
juhūṣoḥ |
जुहूष्वोः
juhūṣvoḥ |
जुहूषूणाम्
juhūṣūṇām |
Locative |
जुहूषौ
juhūṣau |
जुहूष्वोः
juhūṣvoḥ |
जुहूषुषु
juhūṣuṣu |