Singular | Dual | Plural | |
Nominative |
जुहूषु
juhūṣu |
जुहूषुणी
juhūṣuṇī |
जुहूषूणि
juhūṣūṇi |
Vocative |
जुहूषो
juhūṣo जुहूषु juhūṣu |
जुहूषुणी
juhūṣuṇī |
जुहूषूणि
juhūṣūṇi |
Accusative |
जुहूषु
juhūṣu |
जुहूषुणी
juhūṣuṇī |
जुहूषूणि
juhūṣūṇi |
Instrumental |
जुहूषुणा
juhūṣuṇā |
जुहूषुभ्याम्
juhūṣubhyām |
जुहूषुभिः
juhūṣubhiḥ |
Dative |
जुहूषुणे
juhūṣuṇe |
जुहूषुभ्याम्
juhūṣubhyām |
जुहूषुभ्यः
juhūṣubhyaḥ |
Ablative |
जुहूषुणः
juhūṣuṇaḥ |
जुहूषुभ्याम्
juhūṣubhyām |
जुहूषुभ्यः
juhūṣubhyaḥ |
Genitive |
जुहूषुणः
juhūṣuṇaḥ |
जुहूषुणोः
juhūṣuṇoḥ |
जुहूषूणाम्
juhūṣūṇām |
Locative |
जुहूषुणि
juhūṣuṇi |
जुहूषुणोः
juhūṣuṇoḥ |
जुहूषुषु
juhūṣuṣu |