Singular | Dual | Plural | |
Nominative |
जुहोतिः
juhotiḥ |
जुहोती
juhotī |
जुहोतयः
juhotayaḥ |
Vocative |
जुहोते
juhote |
जुहोती
juhotī |
जुहोतयः
juhotayaḥ |
Accusative |
जुहोतिम्
juhotim |
जुहोती
juhotī |
जुहोतीन्
juhotīn |
Instrumental |
जुहोतिना
juhotinā |
जुहोतिभ्याम्
juhotibhyām |
जुहोतिभिः
juhotibhiḥ |
Dative |
जुहोतये
juhotaye |
जुहोतिभ्याम्
juhotibhyām |
जुहोतिभ्यः
juhotibhyaḥ |
Ablative |
जुहोतेः
juhoteḥ |
जुहोतिभ्याम्
juhotibhyām |
जुहोतिभ्यः
juhotibhyaḥ |
Genitive |
जुहोतेः
juhoteḥ |
जुहोत्योः
juhotyoḥ |
जुहोतीनाम्
juhotīnām |
Locative |
जुहोतौ
juhotau |
जुहोत्योः
juhotyoḥ |
जुहोतिषु
juhotiṣu |