Singular | Dual | Plural | |
Nominative |
जुह्वान्
juhvān |
जुह्वन्तौ
juhvantau |
जुह्वन्तः
juhvantaḥ |
Vocative |
जुह्वन्
juhvan |
जुह्वन्तौ
juhvantau |
जुह्वन्तः
juhvantaḥ |
Accusative |
जुह्वन्तम्
juhvantam |
जुह्वन्तौ
juhvantau |
जुह्वतः
juhvataḥ |
Instrumental |
जुह्वता
juhvatā |
जुह्वद्भ्याम्
juhvadbhyām |
जुह्वद्भिः
juhvadbhiḥ |
Dative |
जुह्वते
juhvate |
जुह्वद्भ्याम्
juhvadbhyām |
जुह्वद्भ्यः
juhvadbhyaḥ |
Ablative |
जुह्वतः
juhvataḥ |
जुह्वद्भ्याम्
juhvadbhyām |
जुह्वद्भ्यः
juhvadbhyaḥ |
Genitive |
जुह्वतः
juhvataḥ |
जुह्वतोः
juhvatoḥ |
जुह्वताम्
juhvatām |
Locative |
जुह्वति
juhvati |
जुह्वतोः
juhvatoḥ |
जुह्वत्सु
juhvatsu |