Singular | Dual | Plural | |
Nominative |
जुह्वाना
juhvānā |
जुह्वाने
juhvāne |
जुह्वानाः
juhvānāḥ |
Vocative |
जुह्वाने
juhvāne |
जुह्वाने
juhvāne |
जुह्वानाः
juhvānāḥ |
Accusative |
जुह्वानाम्
juhvānām |
जुह्वाने
juhvāne |
जुह्वानाः
juhvānāḥ |
Instrumental |
जुह्वानया
juhvānayā |
जुह्वानाभ्याम्
juhvānābhyām |
जुह्वानाभिः
juhvānābhiḥ |
Dative |
जुह्वानायै
juhvānāyai |
जुह्वानाभ्याम्
juhvānābhyām |
जुह्वानाभ्यः
juhvānābhyaḥ |
Ablative |
जुह्वानायाः
juhvānāyāḥ |
जुह्वानाभ्याम्
juhvānābhyām |
जुह्वानाभ्यः
juhvānābhyaḥ |
Genitive |
जुह्वानायाः
juhvānāyāḥ |
जुह्वानयोः
juhvānayoḥ |
जुह्वानानाम्
juhvānānām |
Locative |
जुह्वानायाम्
juhvānāyām |
जुह्वानयोः
juhvānayoḥ |
जुह्वानासु
juhvānāsu |