Sanskrit tools

Sanskrit declension


Declension of जूजुवस् jūjuvas, n.

Reference(s): Müller p. 92, §205 - .
SingularDualPlural
Nominative जूजुवत् jūjuvat
जूजुषी jūjuṣī
जूजुवांसि jūjuvāṁsi
Vocative जूजुवत् jūjuvat
जूजुषी jūjuṣī
जूजुवांसि jūjuvāṁsi
Accusative जूजुवत् jūjuvat
जूजुषी jūjuṣī
जूजुवांसि jūjuvāṁsi
Instrumental जूजुवुषा jūjuvuṣā
जूजुवद्भ्याम् jūjuvadbhyām
जूजुवद्भिः jūjuvadbhiḥ
Dative जूजुवुषे jūjuvuṣe
जूजुवद्भ्याम् jūjuvadbhyām
जूजुवद्भ्यः jūjuvadbhyaḥ
Ablative जूजुवुषः jūjuvuṣaḥ
जूजुवद्भ्याम् jūjuvadbhyām
जूजुवद्भ्यः jūjuvadbhyaḥ
Genitive जूजुवुषः jūjuvuṣaḥ
जूजुवुषोः jūjuvuṣoḥ
जूजुवुषाम् jūjuvuṣām
Locative जूजुवुषि jūjuvuṣi
जूजुवुषोः jūjuvuṣoḥ
जूजुवत्सु jūjuvatsu