| Singular | Dual | Plural |
Nominative |
जूजुवानम्
jūjuvānam
|
जूजुवाने
jūjuvāne
|
जूजुवानानि
jūjuvānāni
|
Vocative |
जूजुवान
jūjuvāna
|
जूजुवाने
jūjuvāne
|
जूजुवानानि
jūjuvānāni
|
Accusative |
जूजुवानम्
jūjuvānam
|
जूजुवाने
jūjuvāne
|
जूजुवानानि
jūjuvānāni
|
Instrumental |
जूजुवानेन
jūjuvānena
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानैः
jūjuvānaiḥ
|
Dative |
जूजुवानाय
jūjuvānāya
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानेभ्यः
jūjuvānebhyaḥ
|
Ablative |
जूजुवानात्
jūjuvānāt
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानेभ्यः
jūjuvānebhyaḥ
|
Genitive |
जूजुवानस्य
jūjuvānasya
|
जूजुवानयोः
jūjuvānayoḥ
|
जूजुवानानाम्
jūjuvānānām
|
Locative |
जूजुवाने
jūjuvāne
|
जूजुवानयोः
jūjuvānayoḥ
|
जूजुवानेषु
jūjuvāneṣu
|