Sanskrit tools

Sanskrit declension


Declension of जूजुवान jūjuvāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूजुवानम् jūjuvānam
जूजुवाने jūjuvāne
जूजुवानानि jūjuvānāni
Vocative जूजुवान jūjuvāna
जूजुवाने jūjuvāne
जूजुवानानि jūjuvānāni
Accusative जूजुवानम् jūjuvānam
जूजुवाने jūjuvāne
जूजुवानानि jūjuvānāni
Instrumental जूजुवानेन jūjuvānena
जूजुवानाभ्याम् jūjuvānābhyām
जूजुवानैः jūjuvānaiḥ
Dative जूजुवानाय jūjuvānāya
जूजुवानाभ्याम् jūjuvānābhyām
जूजुवानेभ्यः jūjuvānebhyaḥ
Ablative जूजुवानात् jūjuvānāt
जूजुवानाभ्याम् jūjuvānābhyām
जूजुवानेभ्यः jūjuvānebhyaḥ
Genitive जूजुवानस्य jūjuvānasya
जूजुवानयोः jūjuvānayoḥ
जूजुवानानाम् jūjuvānānām
Locative जूजुवाने jūjuvāne
जूजुवानयोः jūjuvānayoḥ
जूजुवानेषु jūjuvāneṣu