Sanskrit tools

Sanskrit declension


Declension of जूतिमत् jūtimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative जूतिमान् jūtimān
जूतिमन्तौ jūtimantau
जूतिमन्तः jūtimantaḥ
Vocative जूतिमन् jūtiman
जूतिमन्तौ jūtimantau
जूतिमन्तः jūtimantaḥ
Accusative जूतिमन्तम् jūtimantam
जूतिमन्तौ jūtimantau
जूतिमतः jūtimataḥ
Instrumental जूतिमता jūtimatā
जूतिमद्भ्याम् jūtimadbhyām
जूतिमद्भिः jūtimadbhiḥ
Dative जूतिमते jūtimate
जूतिमद्भ्याम् jūtimadbhyām
जूतिमद्भ्यः jūtimadbhyaḥ
Ablative जूतिमतः jūtimataḥ
जूतिमद्भ्याम् jūtimadbhyām
जूतिमद्भ्यः jūtimadbhyaḥ
Genitive जूतिमतः jūtimataḥ
जूतिमतोः jūtimatoḥ
जूतिमताम् jūtimatām
Locative जूतिमति jūtimati
जूतिमतोः jūtimatoḥ
जूतिमत्सु jūtimatsu