Singular | Dual | Plural | |
Nominative |
जूटिका
jūṭikā |
जूटिके
jūṭike |
जूटिकाः
jūṭikāḥ |
Vocative |
जूटिके
jūṭike |
जूटिके
jūṭike |
जूटिकाः
jūṭikāḥ |
Accusative |
जूटिकाम्
jūṭikām |
जूटिके
jūṭike |
जूटिकाः
jūṭikāḥ |
Instrumental |
जूटिकया
jūṭikayā |
जूटिकाभ्याम्
jūṭikābhyām |
जूटिकाभिः
jūṭikābhiḥ |
Dative |
जूटिकायै
jūṭikāyai |
जूटिकाभ्याम्
jūṭikābhyām |
जूटिकाभ्यः
jūṭikābhyaḥ |
Ablative |
जूटिकायाः
jūṭikāyāḥ |
जूटिकाभ्याम्
jūṭikābhyām |
जूटिकाभ्यः
jūṭikābhyaḥ |
Genitive |
जूटिकायाः
jūṭikāyāḥ |
जूटिकयोः
jūṭikayoḥ |
जूटिकानाम्
jūṭikānām |
Locative |
जूटिकायाम्
jūṭikāyām |
जूटिकयोः
jūṭikayoḥ |
जूटिकासु
jūṭikāsu |