Sanskrit tools

Sanskrit declension


Declension of जूटिका jūṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूटिका jūṭikā
जूटिके jūṭike
जूटिकाः jūṭikāḥ
Vocative जूटिके jūṭike
जूटिके jūṭike
जूटिकाः jūṭikāḥ
Accusative जूटिकाम् jūṭikām
जूटिके jūṭike
जूटिकाः jūṭikāḥ
Instrumental जूटिकया jūṭikayā
जूटिकाभ्याम् jūṭikābhyām
जूटिकाभिः jūṭikābhiḥ
Dative जूटिकायै jūṭikāyai
जूटिकाभ्याम् jūṭikābhyām
जूटिकाभ्यः jūṭikābhyaḥ
Ablative जूटिकायाः jūṭikāyāḥ
जूटिकाभ्याम् jūṭikābhyām
जूटिकाभ्यः jūṭikābhyaḥ
Genitive जूटिकायाः jūṭikāyāḥ
जूटिकयोः jūṭikayoḥ
जूटिकानाम् jūṭikānām
Locative जूटिकायाम् jūṭikāyām
जूटिकयोः jūṭikayoḥ
जूटिकासु jūṭikāsu