Sanskrit tools

Sanskrit declension


Declension of जूर्ण jūrṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूर्णः jūrṇaḥ
जूर्णौ jūrṇau
जूर्णाः jūrṇāḥ
Vocative जूर्ण jūrṇa
जूर्णौ jūrṇau
जूर्णाः jūrṇāḥ
Accusative जूर्णम् jūrṇam
जूर्णौ jūrṇau
जूर्णान् jūrṇān
Instrumental जूर्णेन jūrṇena
जूर्णाभ्याम् jūrṇābhyām
जूर्णैः jūrṇaiḥ
Dative जूर्णाय jūrṇāya
जूर्णाभ्याम् jūrṇābhyām
जूर्णेभ्यः jūrṇebhyaḥ
Ablative जूर्णात् jūrṇāt
जूर्णाभ्याम् jūrṇābhyām
जूर्णेभ्यः jūrṇebhyaḥ
Genitive जूर्णस्य jūrṇasya
जूर्णयोः jūrṇayoḥ
जूर्णानाम् jūrṇānām
Locative जूर्णे jūrṇe
जूर्णयोः jūrṇayoḥ
जूर्णेषु jūrṇeṣu