Sanskrit tools

Sanskrit declension


Declension of जूषण jūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूषणम् jūṣaṇam
जूषणे jūṣaṇe
जूषणानि jūṣaṇāni
Vocative जूषण jūṣaṇa
जूषणे jūṣaṇe
जूषणानि jūṣaṇāni
Accusative जूषणम् jūṣaṇam
जूषणे jūṣaṇe
जूषणानि jūṣaṇāni
Instrumental जूषणेन jūṣaṇena
जूषणाभ्याम् jūṣaṇābhyām
जूषणैः jūṣaṇaiḥ
Dative जूषणाय jūṣaṇāya
जूषणाभ्याम् jūṣaṇābhyām
जूषणेभ्यः jūṣaṇebhyaḥ
Ablative जूषणात् jūṣaṇāt
जूषणाभ्याम् jūṣaṇābhyām
जूषणेभ्यः jūṣaṇebhyaḥ
Genitive जूषणस्य jūṣaṇasya
जूषणयोः jūṣaṇayoḥ
जूषणानाम् jūṣaṇānām
Locative जूषणे jūṣaṇe
जूषणयोः jūṣaṇayoḥ
जूषणेषु jūṣaṇeṣu