Singular | Dual | Plural | |
Nominative |
जूषणम्
jūṣaṇam |
जूषणे
jūṣaṇe |
जूषणानि
jūṣaṇāni |
Vocative |
जूषण
jūṣaṇa |
जूषणे
jūṣaṇe |
जूषणानि
jūṣaṇāni |
Accusative |
जूषणम्
jūṣaṇam |
जूषणे
jūṣaṇe |
जूषणानि
jūṣaṇāni |
Instrumental |
जूषणेन
jūṣaṇena |
जूषणाभ्याम्
jūṣaṇābhyām |
जूषणैः
jūṣaṇaiḥ |
Dative |
जूषणाय
jūṣaṇāya |
जूषणाभ्याम्
jūṣaṇābhyām |
जूषणेभ्यः
jūṣaṇebhyaḥ |
Ablative |
जूषणात्
jūṣaṇāt |
जूषणाभ्याम्
jūṣaṇābhyām |
जूषणेभ्यः
jūṣaṇebhyaḥ |
Genitive |
जूषणस्य
jūṣaṇasya |
जूषणयोः
jūṣaṇayoḥ |
जूषणानाम्
jūṣaṇānām |
Locative |
जूषणे
jūṣaṇe |
जूषणयोः
jūṣaṇayoḥ |
जूषणेषु
jūṣaṇeṣu |