| Singular | Dual | Plural |
Nominative |
जृम्भावत्
jṛmbhāvat
|
जृम्भावती
jṛmbhāvatī
|
जृम्भावन्ति
jṛmbhāvanti
|
Vocative |
जृम्भावत्
jṛmbhāvat
|
जृम्भावती
jṛmbhāvatī
|
जृम्भावन्ति
jṛmbhāvanti
|
Accusative |
जृम्भावत्
jṛmbhāvat
|
जृम्भावती
jṛmbhāvatī
|
जृम्भावन्ति
jṛmbhāvanti
|
Instrumental |
जृम्भावता
jṛmbhāvatā
|
जृम्भावद्भ्याम्
jṛmbhāvadbhyām
|
जृम्भावद्भिः
jṛmbhāvadbhiḥ
|
Dative |
जृम्भावते
jṛmbhāvate
|
जृम्भावद्भ्याम्
jṛmbhāvadbhyām
|
जृम्भावद्भ्यः
jṛmbhāvadbhyaḥ
|
Ablative |
जृम्भावतः
jṛmbhāvataḥ
|
जृम्भावद्भ्याम्
jṛmbhāvadbhyām
|
जृम्भावद्भ्यः
jṛmbhāvadbhyaḥ
|
Genitive |
जृम्भावतः
jṛmbhāvataḥ
|
जृम्भावतोः
jṛmbhāvatoḥ
|
जृम्भावताम्
jṛmbhāvatām
|
Locative |
जृम्भावति
jṛmbhāvati
|
जृम्भावतोः
jṛmbhāvatoḥ
|
जृम्भावत्सु
jṛmbhāvatsu
|