Sanskrit tools

Sanskrit declension


Declension of जृम्भित jṛmbhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जृम्भितः jṛmbhitaḥ
जृम्भितौ jṛmbhitau
जृम्भिताः jṛmbhitāḥ
Vocative जृम्भित jṛmbhita
जृम्भितौ jṛmbhitau
जृम्भिताः jṛmbhitāḥ
Accusative जृम्भितम् jṛmbhitam
जृम्भितौ jṛmbhitau
जृम्भितान् jṛmbhitān
Instrumental जृम्भितेन jṛmbhitena
जृम्भिताभ्याम् jṛmbhitābhyām
जृम्भितैः jṛmbhitaiḥ
Dative जृम्भिताय jṛmbhitāya
जृम्भिताभ्याम् jṛmbhitābhyām
जृम्भितेभ्यः jṛmbhitebhyaḥ
Ablative जृम्भितात् jṛmbhitāt
जृम्भिताभ्याम् jṛmbhitābhyām
जृम्भितेभ्यः jṛmbhitebhyaḥ
Genitive जृम्भितस्य jṛmbhitasya
जृम्भितयोः jṛmbhitayoḥ
जृम्भितानाम् jṛmbhitānām
Locative जृम्भिते jṛmbhite
जृम्भितयोः jṛmbhitayoḥ
जृम्भितेषु jṛmbhiteṣu