Sanskrit tools

Sanskrit declension


Declension of जूर्णि jūrṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूर्णिः jūrṇiḥ
जूर्णी jūrṇī
जूर्णयः jūrṇayaḥ
Vocative जूर्णे jūrṇe
जूर्णी jūrṇī
जूर्णयः jūrṇayaḥ
Accusative जूर्णिम् jūrṇim
जूर्णी jūrṇī
जूर्णीन् jūrṇīn
Instrumental जूर्णिना jūrṇinā
जूर्णिभ्याम् jūrṇibhyām
जूर्णिभिः jūrṇibhiḥ
Dative जूर्णये jūrṇaye
जूर्णिभ्याम् jūrṇibhyām
जूर्णिभ्यः jūrṇibhyaḥ
Ablative जूर्णेः jūrṇeḥ
जूर्णिभ्याम् jūrṇibhyām
जूर्णिभ्यः jūrṇibhyaḥ
Genitive जूर्णेः jūrṇeḥ
जूर्ण्योः jūrṇyoḥ
जूर्णीनाम् jūrṇīnām
Locative जूर्णौ jūrṇau
जूर्ण्योः jūrṇyoḥ
जूर्णिषु jūrṇiṣu