| Singular | Dual | Plural |
Nominative |
जेतसाह्वयः
jetasāhvayaḥ
|
जेतसाह्वयौ
jetasāhvayau
|
जेतसाह्वयाः
jetasāhvayāḥ
|
Vocative |
जेतसाह्वय
jetasāhvaya
|
जेतसाह्वयौ
jetasāhvayau
|
जेतसाह्वयाः
jetasāhvayāḥ
|
Accusative |
जेतसाह्वयम्
jetasāhvayam
|
जेतसाह्वयौ
jetasāhvayau
|
जेतसाह्वयान्
jetasāhvayān
|
Instrumental |
जेतसाह्वयेन
jetasāhvayena
|
जेतसाह्वयाभ्याम्
jetasāhvayābhyām
|
जेतसाह्वयैः
jetasāhvayaiḥ
|
Dative |
जेतसाह्वयाय
jetasāhvayāya
|
जेतसाह्वयाभ्याम्
jetasāhvayābhyām
|
जेतसाह्वयेभ्यः
jetasāhvayebhyaḥ
|
Ablative |
जेतसाह्वयात्
jetasāhvayāt
|
जेतसाह्वयाभ्याम्
jetasāhvayābhyām
|
जेतसाह्वयेभ्यः
jetasāhvayebhyaḥ
|
Genitive |
जेतसाह्वयस्य
jetasāhvayasya
|
जेतसाह्वययोः
jetasāhvayayoḥ
|
जेतसाह्वयानाम्
jetasāhvayānām
|
Locative |
जेतसाह्वये
jetasāhvaye
|
जेतसाह्वययोः
jetasāhvayayoḥ
|
जेतसाह्वयेषु
jetasāhvayeṣu
|