Sanskrit tools

Sanskrit declension


Declension of जेतुकाम jetukāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जेतुकामम् jetukāmam
जेतुकामे jetukāme
जेतुकामानि jetukāmāni
Vocative जेतुकाम jetukāma
जेतुकामे jetukāme
जेतुकामानि jetukāmāni
Accusative जेतुकामम् jetukāmam
जेतुकामे jetukāme
जेतुकामानि jetukāmāni
Instrumental जेतुकामेन jetukāmena
जेतुकामाभ्याम् jetukāmābhyām
जेतुकामैः jetukāmaiḥ
Dative जेतुकामाय jetukāmāya
जेतुकामाभ्याम् jetukāmābhyām
जेतुकामेभ्यः jetukāmebhyaḥ
Ablative जेतुकामात् jetukāmāt
जेतुकामाभ्याम् jetukāmābhyām
जेतुकामेभ्यः jetukāmebhyaḥ
Genitive जेतुकामस्य jetukāmasya
जेतुकामयोः jetukāmayoḥ
जेतुकामानाम् jetukāmānām
Locative जेतुकामे jetukāme
जेतुकामयोः jetukāmayoḥ
जेतुकामेषु jetukāmeṣu