Sanskrit tools

Sanskrit declension


Declension of जेया jeyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जेया jeyā
जेये jeye
जेयाः jeyāḥ
Vocative जेये jeye
जेये jeye
जेयाः jeyāḥ
Accusative जेयाम् jeyām
जेये jeye
जेयाः jeyāḥ
Instrumental जेयया jeyayā
जेयाभ्याम् jeyābhyām
जेयाभिः jeyābhiḥ
Dative जेयायै jeyāyai
जेयाभ्याम् jeyābhyām
जेयाभ्यः jeyābhyaḥ
Ablative जेयायाः jeyāyāḥ
जेयाभ्याम् jeyābhyām
जेयाभ्यः jeyābhyaḥ
Genitive जेयायाः jeyāyāḥ
जेययोः jeyayoḥ
जेयानाम् jeyānām
Locative जेयायाम् jeyāyām
जेययोः jeyayoḥ
जेयासु jeyāsu