Sanskrit tools

Sanskrit declension


Declension of जेय jeya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जेयम् jeyam
जेये jeye
जेयानि jeyāni
Vocative जेय jeya
जेये jeye
जेयानि jeyāni
Accusative जेयम् jeyam
जेये jeye
जेयानि jeyāni
Instrumental जेयेन jeyena
जेयाभ्याम् jeyābhyām
जेयैः jeyaiḥ
Dative जेयाय jeyāya
जेयाभ्याम् jeyābhyām
जेयेभ्यः jeyebhyaḥ
Ablative जेयात् jeyāt
जेयाभ्याम् jeyābhyām
जेयेभ्यः jeyebhyaḥ
Genitive जेयस्य jeyasya
जेययोः jeyayoḥ
जेयानाम् jeyānām
Locative जेये jeye
जेययोः jeyayoḥ
जेयेषु jeyeṣu