Sanskrit tools

Sanskrit declension


Declension of जेन्ताक jentāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जेन्ताकः jentākaḥ
जेन्ताकौ jentākau
जेन्ताकाः jentākāḥ
Vocative जेन्ताक jentāka
जेन्ताकौ jentākau
जेन्ताकाः jentākāḥ
Accusative जेन्ताकम् jentākam
जेन्ताकौ jentākau
जेन्ताकान् jentākān
Instrumental जेन्ताकेन jentākena
जेन्ताकाभ्याम् jentākābhyām
जेन्ताकैः jentākaiḥ
Dative जेन्ताकाय jentākāya
जेन्ताकाभ्याम् jentākābhyām
जेन्ताकेभ्यः jentākebhyaḥ
Ablative जेन्ताकात् jentākāt
जेन्ताकाभ्याम् jentākābhyām
जेन्ताकेभ्यः jentākebhyaḥ
Genitive जेन्ताकस्य jentākasya
जेन्ताकयोः jentākayoḥ
जेन्ताकानाम् jentākānām
Locative जेन्ताके jentāke
जेन्ताकयोः jentākayoḥ
जेन्ताकेषु jentākeṣu