Sanskrit tools

Sanskrit declension


Declension of जैकशून्य jaikaśūnya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैकशून्यः jaikaśūnyaḥ
जैकशून्यौ jaikaśūnyau
जैकशून्याः jaikaśūnyāḥ
Vocative जैकशून्य jaikaśūnya
जैकशून्यौ jaikaśūnyau
जैकशून्याः jaikaśūnyāḥ
Accusative जैकशून्यम् jaikaśūnyam
जैकशून्यौ jaikaśūnyau
जैकशून्यान् jaikaśūnyān
Instrumental जैकशून्येन jaikaśūnyena
जैकशून्याभ्याम् jaikaśūnyābhyām
जैकशून्यैः jaikaśūnyaiḥ
Dative जैकशून्याय jaikaśūnyāya
जैकशून्याभ्याम् jaikaśūnyābhyām
जैकशून्येभ्यः jaikaśūnyebhyaḥ
Ablative जैकशून्यात् jaikaśūnyāt
जैकशून्याभ्याम् jaikaśūnyābhyām
जैकशून्येभ्यः jaikaśūnyebhyaḥ
Genitive जैकशून्यस्य jaikaśūnyasya
जैकशून्ययोः jaikaśūnyayoḥ
जैकशून्यानाम् jaikaśūnyānām
Locative जैकशून्ये jaikaśūnye
जैकशून्ययोः jaikaśūnyayoḥ
जैकशून्येषु jaikaśūnyeṣu