Sanskrit tools

Sanskrit declension


Declension of जैत्र jaitra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैत्रम् jaitram
जैत्रे jaitre
जैत्राणि jaitrāṇi
Vocative जैत्र jaitra
जैत्रे jaitre
जैत्राणि jaitrāṇi
Accusative जैत्रम् jaitram
जैत्रे jaitre
जैत्राणि jaitrāṇi
Instrumental जैत्रेण jaitreṇa
जैत्राभ्याम् jaitrābhyām
जैत्रैः jaitraiḥ
Dative जैत्राय jaitrāya
जैत्राभ्याम् jaitrābhyām
जैत्रेभ्यः jaitrebhyaḥ
Ablative जैत्रात् jaitrāt
जैत्राभ्याम् jaitrābhyām
जैत्रेभ्यः jaitrebhyaḥ
Genitive जैत्रस्य jaitrasya
जैत्रयोः jaitrayoḥ
जैत्राणाम् jaitrāṇām
Locative जैत्रे jaitre
जैत्रयोः jaitrayoḥ
जैत्रेषु jaitreṣu