Sanskrit tools

Sanskrit declension


Declension of जैत्ररथ jaitraratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैत्ररथः jaitrarathaḥ
जैत्ररथौ jaitrarathau
जैत्ररथाः jaitrarathāḥ
Vocative जैत्ररथ jaitraratha
जैत्ररथौ jaitrarathau
जैत्ररथाः jaitrarathāḥ
Accusative जैत्ररथम् jaitraratham
जैत्ररथौ jaitrarathau
जैत्ररथान् jaitrarathān
Instrumental जैत्ररथेन jaitrarathena
जैत्ररथाभ्याम् jaitrarathābhyām
जैत्ररथैः jaitrarathaiḥ
Dative जैत्ररथाय jaitrarathāya
जैत्ररथाभ्याम् jaitrarathābhyām
जैत्ररथेभ्यः jaitrarathebhyaḥ
Ablative जैत्ररथात् jaitrarathāt
जैत्ररथाभ्याम् jaitrarathābhyām
जैत्ररथेभ्यः jaitrarathebhyaḥ
Genitive जैत्ररथस्य jaitrarathasya
जैत्ररथयोः jaitrarathayoḥ
जैत्ररथानाम् jaitrarathānām
Locative जैत्ररथे jaitrarathe
जैत्ररथयोः jaitrarathayoḥ
जैत्ररथेषु jaitraratheṣu