Sanskrit tools

Sanskrit declension


Declension of जैत्वा jaitvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैत्वा jaitvā
जैत्वे jaitve
जैत्वाः jaitvāḥ
Vocative जैत्वे jaitve
जैत्वे jaitve
जैत्वाः jaitvāḥ
Accusative जैत्वाम् jaitvām
जैत्वे jaitve
जैत्वाः jaitvāḥ
Instrumental जैत्वया jaitvayā
जैत्वाभ्याम् jaitvābhyām
जैत्वाभिः jaitvābhiḥ
Dative जैत्वायै jaitvāyai
जैत्वाभ्याम् jaitvābhyām
जैत्वाभ्यः jaitvābhyaḥ
Ablative जैत्वायाः jaitvāyāḥ
जैत्वाभ्याम् jaitvābhyām
जैत्वाभ्यः jaitvābhyaḥ
Genitive जैत्वायाः jaitvāyāḥ
जैत्वयोः jaitvayoḥ
जैत्वानाम् jaitvānām
Locative जैत्वायाम् jaitvāyām
जैत्वयोः jaitvayoḥ
जैत्वासु jaitvāsu