Sanskrit tools

Sanskrit declension


Declension of जैत्व jaitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैत्वम् jaitvam
जैत्वे jaitve
जैत्वानि jaitvāni
Vocative जैत्व jaitva
जैत्वे jaitve
जैत्वानि jaitvāni
Accusative जैत्वम् jaitvam
जैत्वे jaitve
जैत्वानि jaitvāni
Instrumental जैत्वेन jaitvena
जैत्वाभ्याम् jaitvābhyām
जैत्वैः jaitvaiḥ
Dative जैत्वाय jaitvāya
जैत्वाभ्याम् jaitvābhyām
जैत्वेभ्यः jaitvebhyaḥ
Ablative जैत्वात् jaitvāt
जैत्वाभ्याम् jaitvābhyām
जैत्वेभ्यः jaitvebhyaḥ
Genitive जैत्वस्य jaitvasya
जैत्वयोः jaitvayoḥ
जैत्वानाम् jaitvānām
Locative जैत्वे jaitve
जैत्वयोः jaitvayoḥ
जैत्वेषु jaitveṣu