Sanskrit tools

Sanskrit declension


Declension of जैनेन्द्रव्याकरण jainendravyākaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैनेन्द्रव्याकरणम् jainendravyākaraṇam
जैनेन्द्रव्याकरणे jainendravyākaraṇe
जैनेन्द्रव्याकरणानि jainendravyākaraṇāni
Vocative जैनेन्द्रव्याकरण jainendravyākaraṇa
जैनेन्द्रव्याकरणे jainendravyākaraṇe
जैनेन्द्रव्याकरणानि jainendravyākaraṇāni
Accusative जैनेन्द्रव्याकरणम् jainendravyākaraṇam
जैनेन्द्रव्याकरणे jainendravyākaraṇe
जैनेन्द्रव्याकरणानि jainendravyākaraṇāni
Instrumental जैनेन्द्रव्याकरणेन jainendravyākaraṇena
जैनेन्द्रव्याकरणाभ्याम् jainendravyākaraṇābhyām
जैनेन्द्रव्याकरणैः jainendravyākaraṇaiḥ
Dative जैनेन्द्रव्याकरणाय jainendravyākaraṇāya
जैनेन्द्रव्याकरणाभ्याम् jainendravyākaraṇābhyām
जैनेन्द्रव्याकरणेभ्यः jainendravyākaraṇebhyaḥ
Ablative जैनेन्द्रव्याकरणात् jainendravyākaraṇāt
जैनेन्द्रव्याकरणाभ्याम् jainendravyākaraṇābhyām
जैनेन्द्रव्याकरणेभ्यः jainendravyākaraṇebhyaḥ
Genitive जैनेन्द्रव्याकरणस्य jainendravyākaraṇasya
जैनेन्द्रव्याकरणयोः jainendravyākaraṇayoḥ
जैनेन्द्रव्याकरणानाम् jainendravyākaraṇānām
Locative जैनेन्द्रव्याकरणे jainendravyākaraṇe
जैनेन्द्रव्याकरणयोः jainendravyākaraṇayoḥ
जैनेन्द्रव्याकरणेषु jainendravyākaraṇeṣu