Sanskrit tools

Sanskrit declension


Declension of जैवल jaivala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैवलः jaivalaḥ
जैवलौ jaivalau
जैवलाः jaivalāḥ
Vocative जैवल jaivala
जैवलौ jaivalau
जैवलाः jaivalāḥ
Accusative जैवलम् jaivalam
जैवलौ jaivalau
जैवलान् jaivalān
Instrumental जैवलेन jaivalena
जैवलाभ्याम् jaivalābhyām
जैवलैः jaivalaiḥ
Dative जैवलाय jaivalāya
जैवलाभ्याम् jaivalābhyām
जैवलेभ्यः jaivalebhyaḥ
Ablative जैवलात् jaivalāt
जैवलाभ्याम् jaivalābhyām
जैवलेभ्यः jaivalebhyaḥ
Genitive जैवलस्य jaivalasya
जैवलयोः jaivalayoḥ
जैवलानाम् jaivalānām
Locative जैवले jaivale
जैवलयोः jaivalayoḥ
जैवलेषु jaivaleṣu