Sanskrit tools

Sanskrit declension


Declension of जैवातृक jaivātṛka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जैवातृकम् jaivātṛkam
जैवातृके jaivātṛke
जैवातृकाणि jaivātṛkāṇi
Vocative जैवातृक jaivātṛka
जैवातृके jaivātṛke
जैवातृकाणि jaivātṛkāṇi
Accusative जैवातृकम् jaivātṛkam
जैवातृके jaivātṛke
जैवातृकाणि jaivātṛkāṇi
Instrumental जैवातृकेण jaivātṛkeṇa
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकैः jaivātṛkaiḥ
Dative जैवातृकाय jaivātṛkāya
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकेभ्यः jaivātṛkebhyaḥ
Ablative जैवातृकात् jaivātṛkāt
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकेभ्यः jaivātṛkebhyaḥ
Genitive जैवातृकस्य jaivātṛkasya
जैवातृकयोः jaivātṛkayoḥ
जैवातृकाणाम् jaivātṛkāṇām
Locative जैवातृके jaivātṛke
जैवातृकयोः jaivātṛkayoḥ
जैवातृकेषु jaivātṛkeṣu