Singular | Dual | Plural | |
Nominative |
जैष्णवा
jaiṣṇavā |
जैष्णवे
jaiṣṇave |
जैष्णवाः
jaiṣṇavāḥ |
Vocative |
जैष्णवे
jaiṣṇave |
जैष्णवे
jaiṣṇave |
जैष्णवाः
jaiṣṇavāḥ |
Accusative |
जैष्णवाम्
jaiṣṇavām |
जैष्णवे
jaiṣṇave |
जैष्णवाः
jaiṣṇavāḥ |
Instrumental |
जैष्णवया
jaiṣṇavayā |
जैष्णवाभ्याम्
jaiṣṇavābhyām |
जैष्णवाभिः
jaiṣṇavābhiḥ |
Dative |
जैष्णवायै
jaiṣṇavāyai |
जैष्णवाभ्याम्
jaiṣṇavābhyām |
जैष्णवाभ्यः
jaiṣṇavābhyaḥ |
Ablative |
जैष्णवायाः
jaiṣṇavāyāḥ |
जैष्णवाभ्याम्
jaiṣṇavābhyām |
जैष्णवाभ्यः
jaiṣṇavābhyaḥ |
Genitive |
जैष्णवायाः
jaiṣṇavāyāḥ |
जैष्णवयोः
jaiṣṇavayoḥ |
जैष्णवानाम्
jaiṣṇavānām |
Locative |
जैष्णवायाम्
jaiṣṇavāyām |
जैष्णवयोः
jaiṣṇavayoḥ |
जैष्णवासु
jaiṣṇavāsu |