| Singular | Dual | Plural |
Nominative |
जैह्वाकातः
jaihvākātaḥ
|
जैह्वाकातौ
jaihvākātau
|
जैह्वाकाताः
jaihvākātāḥ
|
Vocative |
जैह्वाकात
jaihvākāta
|
जैह्वाकातौ
jaihvākātau
|
जैह्वाकाताः
jaihvākātāḥ
|
Accusative |
जैह्वाकातम्
jaihvākātam
|
जैह्वाकातौ
jaihvākātau
|
जैह्वाकातान्
jaihvākātān
|
Instrumental |
जैह्वाकातेन
jaihvākātena
|
जैह्वाकाताभ्याम्
jaihvākātābhyām
|
जैह्वाकातैः
jaihvākātaiḥ
|
Dative |
जैह्वाकाताय
jaihvākātāya
|
जैह्वाकाताभ्याम्
jaihvākātābhyām
|
जैह्वाकातेभ्यः
jaihvākātebhyaḥ
|
Ablative |
जैह्वाकातात्
jaihvākātāt
|
जैह्वाकाताभ्याम्
jaihvākātābhyām
|
जैह्वाकातेभ्यः
jaihvākātebhyaḥ
|
Genitive |
जैह्वाकातस्य
jaihvākātasya
|
जैह्वाकातयोः
jaihvākātayoḥ
|
जैह्वाकातानाम्
jaihvākātānām
|
Locative |
जैह्वाकाते
jaihvākāte
|
जैह्वाकातयोः
jaihvākātayoḥ
|
जैह्वाकातेषु
jaihvākāteṣu
|