| Singular | Dual | Plural |
Nominative |
जोषयितव्या
joṣayitavyā
|
जोषयितव्ये
joṣayitavye
|
जोषयितव्याः
joṣayitavyāḥ
|
Vocative |
जोषयितव्ये
joṣayitavye
|
जोषयितव्ये
joṣayitavye
|
जोषयितव्याः
joṣayitavyāḥ
|
Accusative |
जोषयितव्याम्
joṣayitavyām
|
जोषयितव्ये
joṣayitavye
|
जोषयितव्याः
joṣayitavyāḥ
|
Instrumental |
जोषयितव्यया
joṣayitavyayā
|
जोषयितव्याभ्याम्
joṣayitavyābhyām
|
जोषयितव्याभिः
joṣayitavyābhiḥ
|
Dative |
जोषयितव्यायै
joṣayitavyāyai
|
जोषयितव्याभ्याम्
joṣayitavyābhyām
|
जोषयितव्याभ्यः
joṣayitavyābhyaḥ
|
Ablative |
जोषयितव्यायाः
joṣayitavyāyāḥ
|
जोषयितव्याभ्याम्
joṣayitavyābhyām
|
जोषयितव्याभ्यः
joṣayitavyābhyaḥ
|
Genitive |
जोषयितव्यायाः
joṣayitavyāyāḥ
|
जोषयितव्ययोः
joṣayitavyayoḥ
|
जोषयितव्यानाम्
joṣayitavyānām
|
Locative |
जोषयितव्यायाम्
joṣayitavyāyām
|
जोषयितव्ययोः
joṣayitavyayoḥ
|
जोषयितव्यासु
joṣayitavyāsu
|