Sanskrit tools

Sanskrit declension


Declension of जोषयितव्य joṣayitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जोषयितव्यम् joṣayitavyam
जोषयितव्ये joṣayitavye
जोषयितव्यानि joṣayitavyāni
Vocative जोषयितव्य joṣayitavya
जोषयितव्ये joṣayitavye
जोषयितव्यानि joṣayitavyāni
Accusative जोषयितव्यम् joṣayitavyam
जोषयितव्ये joṣayitavye
जोषयितव्यानि joṣayitavyāni
Instrumental जोषयितव्येन joṣayitavyena
जोषयितव्याभ्याम् joṣayitavyābhyām
जोषयितव्यैः joṣayitavyaiḥ
Dative जोषयितव्याय joṣayitavyāya
जोषयितव्याभ्याम् joṣayitavyābhyām
जोषयितव्येभ्यः joṣayitavyebhyaḥ
Ablative जोषयितव्यात् joṣayitavyāt
जोषयितव्याभ्याम् joṣayitavyābhyām
जोषयितव्येभ्यः joṣayitavyebhyaḥ
Genitive जोषयितव्यस्य joṣayitavyasya
जोषयितव्ययोः joṣayitavyayoḥ
जोषयितव्यानाम् joṣayitavyānām
Locative जोषयितव्ये joṣayitavye
जोषयितव्ययोः joṣayitavyayoḥ
जोषयितव्येषु joṣayitavyeṣu