| Singular | Dual | Plural |
Nominative |
जौलायनभक्ता
jaulāyanabhaktā
|
जौलायनभक्ते
jaulāyanabhakte
|
जौलायनभक्ताः
jaulāyanabhaktāḥ
|
Vocative |
जौलायनभक्ते
jaulāyanabhakte
|
जौलायनभक्ते
jaulāyanabhakte
|
जौलायनभक्ताः
jaulāyanabhaktāḥ
|
Accusative |
जौलायनभक्ताम्
jaulāyanabhaktām
|
जौलायनभक्ते
jaulāyanabhakte
|
जौलायनभक्ताः
jaulāyanabhaktāḥ
|
Instrumental |
जौलायनभक्तया
jaulāyanabhaktayā
|
जौलायनभक्ताभ्याम्
jaulāyanabhaktābhyām
|
जौलायनभक्ताभिः
jaulāyanabhaktābhiḥ
|
Dative |
जौलायनभक्तायै
jaulāyanabhaktāyai
|
जौलायनभक्ताभ्याम्
jaulāyanabhaktābhyām
|
जौलायनभक्ताभ्यः
jaulāyanabhaktābhyaḥ
|
Ablative |
जौलायनभक्तायाः
jaulāyanabhaktāyāḥ
|
जौलायनभक्ताभ्याम्
jaulāyanabhaktābhyām
|
जौलायनभक्ताभ्यः
jaulāyanabhaktābhyaḥ
|
Genitive |
जौलायनभक्तायाः
jaulāyanabhaktāyāḥ
|
जौलायनभक्तयोः
jaulāyanabhaktayoḥ
|
जौलायनभक्तानाम्
jaulāyanabhaktānām
|
Locative |
जौलायनभक्तायाम्
jaulāyanabhaktāyām
|
जौलायनभक्तयोः
jaulāyanabhaktayoḥ
|
जौलायनभक्तासु
jaulāyanabhaktāsu
|