Sanskrit tools

Sanskrit declension


Declension of जौलायनभक्ता jaulāyanabhaktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जौलायनभक्ता jaulāyanabhaktā
जौलायनभक्ते jaulāyanabhakte
जौलायनभक्ताः jaulāyanabhaktāḥ
Vocative जौलायनभक्ते jaulāyanabhakte
जौलायनभक्ते jaulāyanabhakte
जौलायनभक्ताः jaulāyanabhaktāḥ
Accusative जौलायनभक्ताम् jaulāyanabhaktām
जौलायनभक्ते jaulāyanabhakte
जौलायनभक्ताः jaulāyanabhaktāḥ
Instrumental जौलायनभक्तया jaulāyanabhaktayā
जौलायनभक्ताभ्याम् jaulāyanabhaktābhyām
जौलायनभक्ताभिः jaulāyanabhaktābhiḥ
Dative जौलायनभक्तायै jaulāyanabhaktāyai
जौलायनभक्ताभ्याम् jaulāyanabhaktābhyām
जौलायनभक्ताभ्यः jaulāyanabhaktābhyaḥ
Ablative जौलायनभक्तायाः jaulāyanabhaktāyāḥ
जौलायनभक्ताभ्याम् jaulāyanabhaktābhyām
जौलायनभक्ताभ्यः jaulāyanabhaktābhyaḥ
Genitive जौलायनभक्तायाः jaulāyanabhaktāyāḥ
जौलायनभक्तयोः jaulāyanabhaktayoḥ
जौलायनभक्तानाम् jaulāyanabhaktānām
Locative जौलायनभक्तायाम् jaulāyanabhaktāyām
जौलायनभक्तयोः jaulāyanabhaktayoḥ
जौलायनभक्तासु jaulāyanabhaktāsu