Singular | Dual | Plural | |
Nominative |
जौहवः
jauhavaḥ |
जौहवौ
jauhavau |
जौहवाः
jauhavāḥ |
Vocative |
जौहव
jauhava |
जौहवौ
jauhavau |
जौहवाः
jauhavāḥ |
Accusative |
जौहवम्
jauhavam |
जौहवौ
jauhavau |
जौहवान्
jauhavān |
Instrumental |
जौहवेन
jauhavena |
जौहवाभ्याम्
jauhavābhyām |
जौहवैः
jauhavaiḥ |
Dative |
जौहवाय
jauhavāya |
जौहवाभ्याम्
jauhavābhyām |
जौहवेभ्यः
jauhavebhyaḥ |
Ablative |
जौहवात्
jauhavāt |
जौहवाभ्याम्
jauhavābhyām |
जौहवेभ्यः
jauhavebhyaḥ |
Genitive |
जौहवस्य
jauhavasya |
जौहवयोः
jauhavayoḥ |
जौहवानाम्
jauhavānām |
Locative |
जौहवे
jauhave |
जौहवयोः
jauhavayoḥ |
जौहवेषु
jauhaveṣu |