Singular | Dual | Plural | |
Nominative |
जौहवा
jauhavā |
जौहवे
jauhave |
जौहवाः
jauhavāḥ |
Vocative |
जौहवे
jauhave |
जौहवे
jauhave |
जौहवाः
jauhavāḥ |
Accusative |
जौहवाम्
jauhavām |
जौहवे
jauhave |
जौहवाः
jauhavāḥ |
Instrumental |
जौहवया
jauhavayā |
जौहवाभ्याम्
jauhavābhyām |
जौहवाभिः
jauhavābhiḥ |
Dative |
जौहवायै
jauhavāyai |
जौहवाभ्याम्
jauhavābhyām |
जौहवाभ्यः
jauhavābhyaḥ |
Ablative |
जौहवायाः
jauhavāyāḥ |
जौहवाभ्याम्
jauhavābhyām |
जौहवाभ्यः
jauhavābhyaḥ |
Genitive |
जौहवायाः
jauhavāyāḥ |
जौहवयोः
jauhavayoḥ |
जौहवानाम्
jauhavānām |
Locative |
जौहवायाम्
jauhavāyām |
जौहवयोः
jauhavayoḥ |
जौहवासु
jauhavāsu |