Sanskrit tools

Sanskrit declension


Declension of जौहोत्यादिक jauhotyādika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जौहोत्यादिकम् jauhotyādikam
जौहोत्यादिके jauhotyādike
जौहोत्यादिकानि jauhotyādikāni
Vocative जौहोत्यादिक jauhotyādika
जौहोत्यादिके jauhotyādike
जौहोत्यादिकानि jauhotyādikāni
Accusative जौहोत्यादिकम् jauhotyādikam
जौहोत्यादिके jauhotyādike
जौहोत्यादिकानि jauhotyādikāni
Instrumental जौहोत्यादिकेन jauhotyādikena
जौहोत्यादिकाभ्याम् jauhotyādikābhyām
जौहोत्यादिकैः jauhotyādikaiḥ
Dative जौहोत्यादिकाय jauhotyādikāya
जौहोत्यादिकाभ्याम् jauhotyādikābhyām
जौहोत्यादिकेभ्यः jauhotyādikebhyaḥ
Ablative जौहोत्यादिकात् jauhotyādikāt
जौहोत्यादिकाभ्याम् jauhotyādikābhyām
जौहोत्यादिकेभ्यः jauhotyādikebhyaḥ
Genitive जौहोत्यादिकस्य jauhotyādikasya
जौहोत्यादिकयोः jauhotyādikayoḥ
जौहोत्यादिकानाम् jauhotyādikānām
Locative जौहोत्यादिके jauhotyādike
जौहोत्यादिकयोः jauhotyādikayoḥ
जौहोत्यादिकेषु jauhotyādikeṣu