Sanskrit tools

Sanskrit declension


Declension of ज्ञ jña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञः jñaḥ
ज्ञौ jñau
ज्ञाः jñāḥ
Vocative ज्ञ jña
ज्ञौ jñau
ज्ञाः jñāḥ
Accusative ज्ञम् jñam
ज्ञौ jñau
ज्ञान् jñān
Instrumental ज्ञेन jñena
ज्ञाभ्याम् jñābhyām
ज्ञैः jñaiḥ
Dative ज्ञाय jñāya
ज्ञाभ्याम् jñābhyām
ज्ञेभ्यः jñebhyaḥ
Ablative ज्ञात् jñāt
ज्ञाभ्याम् jñābhyām
ज्ञेभ्यः jñebhyaḥ
Genitive ज्ञस्य jñasya
ज्ञयोः jñayoḥ
ज्ञानाम् jñānām
Locative ज्ञे jñe
ज्ञयोः jñayoḥ
ज्ञेषु jñeṣu