Sanskrit tools

Sanskrit declension


Declension of ज्ञता jñatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञता jñatā
ज्ञते jñate
ज्ञताः jñatāḥ
Vocative ज्ञते jñate
ज्ञते jñate
ज्ञताः jñatāḥ
Accusative ज्ञताम् jñatām
ज्ञते jñate
ज्ञताः jñatāḥ
Instrumental ज्ञतया jñatayā
ज्ञताभ्याम् jñatābhyām
ज्ञताभिः jñatābhiḥ
Dative ज्ञतायै jñatāyai
ज्ञताभ्याम् jñatābhyām
ज्ञताभ्यः jñatābhyaḥ
Ablative ज्ञतायाः jñatāyāḥ
ज्ञताभ्याम् jñatābhyām
ज्ञताभ्यः jñatābhyaḥ
Genitive ज्ञतायाः jñatāyāḥ
ज्ञतयोः jñatayoḥ
ज्ञतानाम् jñatānām
Locative ज्ञतायाम् jñatāyām
ज्ञतयोः jñatayoḥ
ज्ञतासु jñatāsu