Singular | Dual | Plural | |
Nominative |
ज्ञता
jñatā |
ज्ञते
jñate |
ज्ञताः
jñatāḥ |
Vocative |
ज्ञते
jñate |
ज्ञते
jñate |
ज्ञताः
jñatāḥ |
Accusative |
ज्ञताम्
jñatām |
ज्ञते
jñate |
ज्ञताः
jñatāḥ |
Instrumental |
ज्ञतया
jñatayā |
ज्ञताभ्याम्
jñatābhyām |
ज्ञताभिः
jñatābhiḥ |
Dative |
ज्ञतायै
jñatāyai |
ज्ञताभ्याम्
jñatābhyām |
ज्ञताभ्यः
jñatābhyaḥ |
Ablative |
ज्ञतायाः
jñatāyāḥ |
ज्ञताभ्याम्
jñatābhyām |
ज्ञताभ्यः
jñatābhyaḥ |
Genitive |
ज्ञतायाः
jñatāyāḥ |
ज्ञतयोः
jñatayoḥ |
ज्ञतानाम्
jñatānām |
Locative |
ज्ञतायाम्
jñatāyām |
ज्ञतयोः
jñatayoḥ |
ज्ञतासु
jñatāsu |