Sanskrit tools

Sanskrit declension


Declension of ज्ञत jñata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञतम् jñatam
ज्ञते jñate
ज्ञतानि jñatāni
Vocative ज्ञत jñata
ज्ञते jñate
ज्ञतानि jñatāni
Accusative ज्ञतम् jñatam
ज्ञते jñate
ज्ञतानि jñatāni
Instrumental ज्ञतेन jñatena
ज्ञताभ्याम् jñatābhyām
ज्ञतैः jñataiḥ
Dative ज्ञताय jñatāya
ज्ञताभ्याम् jñatābhyām
ज्ञतेभ्यः jñatebhyaḥ
Ablative ज्ञतात् jñatāt
ज्ञताभ्याम् jñatābhyām
ज्ञतेभ्यः jñatebhyaḥ
Genitive ज्ञतस्य jñatasya
ज्ञतयोः jñatayoḥ
ज्ञतानाम् jñatānām
Locative ज्ञते jñate
ज्ञतयोः jñatayoḥ
ज्ञतेषु jñateṣu