Singular | Dual | Plural | |
Nominative |
ज्ञतम्
jñatam |
ज्ञते
jñate |
ज्ञतानि
jñatāni |
Vocative |
ज्ञत
jñata |
ज्ञते
jñate |
ज्ञतानि
jñatāni |
Accusative |
ज्ञतम्
jñatam |
ज्ञते
jñate |
ज्ञतानि
jñatāni |
Instrumental |
ज्ञतेन
jñatena |
ज्ञताभ्याम्
jñatābhyām |
ज्ञतैः
jñataiḥ |
Dative |
ज्ञताय
jñatāya |
ज्ञताभ्याम्
jñatābhyām |
ज्ञतेभ्यः
jñatebhyaḥ |
Ablative |
ज्ञतात्
jñatāt |
ज्ञताभ्याम्
jñatābhyām |
ज्ञतेभ्यः
jñatebhyaḥ |
Genitive |
ज्ञतस्य
jñatasya |
ज्ञतयोः
jñatayoḥ |
ज्ञतानाम्
jñatānām |
Locative |
ज्ञते
jñate |
ज्ञतयोः
jñatayoḥ |
ज्ञतेषु
jñateṣu |