Sanskrit tools

Sanskrit declension


Declension of ज्ञत्व jñatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञत्वम् jñatvam
ज्ञत्वे jñatve
ज्ञत्वानि jñatvāni
Vocative ज्ञत्व jñatva
ज्ञत्वे jñatve
ज्ञत्वानि jñatvāni
Accusative ज्ञत्वम् jñatvam
ज्ञत्वे jñatve
ज्ञत्वानि jñatvāni
Instrumental ज्ञत्वेन jñatvena
ज्ञत्वाभ्याम् jñatvābhyām
ज्ञत्वैः jñatvaiḥ
Dative ज्ञत्वाय jñatvāya
ज्ञत्वाभ्याम् jñatvābhyām
ज्ञत्वेभ्यः jñatvebhyaḥ
Ablative ज्ञत्वात् jñatvāt
ज्ञत्वाभ्याम् jñatvābhyām
ज्ञत्वेभ्यः jñatvebhyaḥ
Genitive ज्ञत्वस्य jñatvasya
ज्ञत्वयोः jñatvayoḥ
ज्ञत्वानाम् jñatvānām
Locative ज्ञत्वे jñatve
ज्ञत्वयोः jñatvayoḥ
ज्ञत्वेषु jñatveṣu