Singular | Dual | Plural | |
Nominative |
ज्ञत्वम्
jñatvam |
ज्ञत्वे
jñatve |
ज्ञत्वानि
jñatvāni |
Vocative |
ज्ञत्व
jñatva |
ज्ञत्वे
jñatve |
ज्ञत्वानि
jñatvāni |
Accusative |
ज्ञत्वम्
jñatvam |
ज्ञत्वे
jñatve |
ज्ञत्वानि
jñatvāni |
Instrumental |
ज्ञत्वेन
jñatvena |
ज्ञत्वाभ्याम्
jñatvābhyām |
ज्ञत्वैः
jñatvaiḥ |
Dative |
ज्ञत्वाय
jñatvāya |
ज्ञत्वाभ्याम्
jñatvābhyām |
ज्ञत्वेभ्यः
jñatvebhyaḥ |
Ablative |
ज्ञत्वात्
jñatvāt |
ज्ञत्वाभ्याम्
jñatvābhyām |
ज्ञत्वेभ्यः
jñatvebhyaḥ |
Genitive |
ज्ञत्वस्य
jñatvasya |
ज्ञत्वयोः
jñatvayoḥ |
ज्ञत्वानाम्
jñatvānām |
Locative |
ज्ञत्वे
jñatve |
ज्ञत्वयोः
jñatvayoḥ |
ज्ञत्वेषु
jñatveṣu |