| Singular | Dual | Plural |
Nominative |
ज्ञंमन्या
jñaṁmanyā
|
ज्ञंमन्ये
jñaṁmanye
|
ज्ञंमन्याः
jñaṁmanyāḥ
|
Vocative |
ज्ञंमन्ये
jñaṁmanye
|
ज्ञंमन्ये
jñaṁmanye
|
ज्ञंमन्याः
jñaṁmanyāḥ
|
Accusative |
ज्ञंमन्याम्
jñaṁmanyām
|
ज्ञंमन्ये
jñaṁmanye
|
ज्ञंमन्याः
jñaṁmanyāḥ
|
Instrumental |
ज्ञंमन्यया
jñaṁmanyayā
|
ज्ञंमन्याभ्याम्
jñaṁmanyābhyām
|
ज्ञंमन्याभिः
jñaṁmanyābhiḥ
|
Dative |
ज्ञंमन्यायै
jñaṁmanyāyai
|
ज्ञंमन्याभ्याम्
jñaṁmanyābhyām
|
ज्ञंमन्याभ्यः
jñaṁmanyābhyaḥ
|
Ablative |
ज्ञंमन्यायाः
jñaṁmanyāyāḥ
|
ज्ञंमन्याभ्याम्
jñaṁmanyābhyām
|
ज्ञंमन्याभ्यः
jñaṁmanyābhyaḥ
|
Genitive |
ज्ञंमन्यायाः
jñaṁmanyāyāḥ
|
ज्ञंमन्ययोः
jñaṁmanyayoḥ
|
ज्ञंमन्यानाम्
jñaṁmanyānām
|
Locative |
ज्ञंमन्यायाम्
jñaṁmanyāyām
|
ज्ञंमन्ययोः
jñaṁmanyayoḥ
|
ज्ञंमन्यासु
jñaṁmanyāsu
|