Sanskrit tools

Sanskrit declension


Declension of ज्ञंमन्या jñaṁmanyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञंमन्या jñaṁmanyā
ज्ञंमन्ये jñaṁmanye
ज्ञंमन्याः jñaṁmanyāḥ
Vocative ज्ञंमन्ये jñaṁmanye
ज्ञंमन्ये jñaṁmanye
ज्ञंमन्याः jñaṁmanyāḥ
Accusative ज्ञंमन्याम् jñaṁmanyām
ज्ञंमन्ये jñaṁmanye
ज्ञंमन्याः jñaṁmanyāḥ
Instrumental ज्ञंमन्यया jñaṁmanyayā
ज्ञंमन्याभ्याम् jñaṁmanyābhyām
ज्ञंमन्याभिः jñaṁmanyābhiḥ
Dative ज्ञंमन्यायै jñaṁmanyāyai
ज्ञंमन्याभ्याम् jñaṁmanyābhyām
ज्ञंमन्याभ्यः jñaṁmanyābhyaḥ
Ablative ज्ञंमन्यायाः jñaṁmanyāyāḥ
ज्ञंमन्याभ्याम् jñaṁmanyābhyām
ज्ञंमन्याभ्यः jñaṁmanyābhyaḥ
Genitive ज्ञंमन्यायाः jñaṁmanyāyāḥ
ज्ञंमन्ययोः jñaṁmanyayoḥ
ज्ञंमन्यानाम् jñaṁmanyānām
Locative ज्ञंमन्यायाम् jñaṁmanyāyām
ज्ञंमन्ययोः jñaṁmanyayoḥ
ज्ञंमन्यासु jñaṁmanyāsu