Sanskrit tools

Sanskrit declension


Declension of ज्ञक jñaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञकम् jñakam
ज्ञके jñake
ज्ञकानि jñakāni
Vocative ज्ञक jñaka
ज्ञके jñake
ज्ञकानि jñakāni
Accusative ज्ञकम् jñakam
ज्ञके jñake
ज्ञकानि jñakāni
Instrumental ज्ञकेन jñakena
ज्ञकाभ्याम् jñakābhyām
ज्ञकैः jñakaiḥ
Dative ज्ञकाय jñakāya
ज्ञकाभ्याम् jñakābhyām
ज्ञकेभ्यः jñakebhyaḥ
Ablative ज्ञकात् jñakāt
ज्ञकाभ्याम् jñakābhyām
ज्ञकेभ्यः jñakebhyaḥ
Genitive ज्ञकस्य jñakasya
ज्ञकयोः jñakayoḥ
ज्ञकानाम् jñakānām
Locative ज्ञके jñake
ज्ञकयोः jñakayoḥ
ज्ञकेषु jñakeṣu