Singular | Dual | Plural | |
Nominative |
ज्ञप्तः
jñaptaḥ |
ज्ञप्तौ
jñaptau |
ज्ञप्ताः
jñaptāḥ |
Vocative |
ज्ञप्त
jñapta |
ज्ञप्तौ
jñaptau |
ज्ञप्ताः
jñaptāḥ |
Accusative |
ज्ञप्तम्
jñaptam |
ज्ञप्तौ
jñaptau |
ज्ञप्तान्
jñaptān |
Instrumental |
ज्ञप्तेन
jñaptena |
ज्ञप्ताभ्याम्
jñaptābhyām |
ज्ञप्तैः
jñaptaiḥ |
Dative |
ज्ञप्ताय
jñaptāya |
ज्ञप्ताभ्याम्
jñaptābhyām |
ज्ञप्तेभ्यः
jñaptebhyaḥ |
Ablative |
ज्ञप्तात्
jñaptāt |
ज्ञप्ताभ्याम्
jñaptābhyām |
ज्ञप्तेभ्यः
jñaptebhyaḥ |
Genitive |
ज्ञप्तस्य
jñaptasya |
ज्ञप्तयोः
jñaptayoḥ |
ज्ञप्तानाम्
jñaptānām |
Locative |
ज्ञप्ते
jñapte |
ज्ञप्तयोः
jñaptayoḥ |
ज्ञप्तेषु
jñapteṣu |