Singular | Dual | Plural | |
Nominative |
ज्ञप्ता
jñaptā |
ज्ञप्ते
jñapte |
ज्ञप्ताः
jñaptāḥ |
Vocative |
ज्ञप्ते
jñapte |
ज्ञप्ते
jñapte |
ज्ञप्ताः
jñaptāḥ |
Accusative |
ज्ञप्ताम्
jñaptām |
ज्ञप्ते
jñapte |
ज्ञप्ताः
jñaptāḥ |
Instrumental |
ज्ञप्तया
jñaptayā |
ज्ञप्ताभ्याम्
jñaptābhyām |
ज्ञप्ताभिः
jñaptābhiḥ |
Dative |
ज्ञप्तायै
jñaptāyai |
ज्ञप्ताभ्याम्
jñaptābhyām |
ज्ञप्ताभ्यः
jñaptābhyaḥ |
Ablative |
ज्ञप्तायाः
jñaptāyāḥ |
ज्ञप्ताभ्याम्
jñaptābhyām |
ज्ञप्ताभ्यः
jñaptābhyaḥ |
Genitive |
ज्ञप्तायाः
jñaptāyāḥ |
ज्ञप्तयोः
jñaptayoḥ |
ज्ञप्तानाम्
jñaptānām |
Locative |
ज्ञप्तायाम्
jñaptāyām |
ज्ञप्तयोः
jñaptayoḥ |
ज्ञप्तासु
jñaptāsu |