| Singular | Dual | Plural |
Nominative |
ज्ञप्तिचतुर्था
jñapticaturthā
|
ज्ञप्तिचतुर्थे
jñapticaturthe
|
ज्ञप्तिचतुर्थाः
jñapticaturthāḥ
|
Vocative |
ज्ञप्तिचतुर्थे
jñapticaturthe
|
ज्ञप्तिचतुर्थे
jñapticaturthe
|
ज्ञप्तिचतुर्थाः
jñapticaturthāḥ
|
Accusative |
ज्ञप्तिचतुर्थाम्
jñapticaturthām
|
ज्ञप्तिचतुर्थे
jñapticaturthe
|
ज्ञप्तिचतुर्थाः
jñapticaturthāḥ
|
Instrumental |
ज्ञप्तिचतुर्थया
jñapticaturthayā
|
ज्ञप्तिचतुर्थाभ्याम्
jñapticaturthābhyām
|
ज्ञप्तिचतुर्थाभिः
jñapticaturthābhiḥ
|
Dative |
ज्ञप्तिचतुर्थायै
jñapticaturthāyai
|
ज्ञप्तिचतुर्थाभ्याम्
jñapticaturthābhyām
|
ज्ञप्तिचतुर्थाभ्यः
jñapticaturthābhyaḥ
|
Ablative |
ज्ञप्तिचतुर्थायाः
jñapticaturthāyāḥ
|
ज्ञप्तिचतुर्थाभ्याम्
jñapticaturthābhyām
|
ज्ञप्तिचतुर्थाभ्यः
jñapticaturthābhyaḥ
|
Genitive |
ज्ञप्तिचतुर्थायाः
jñapticaturthāyāḥ
|
ज्ञप्तिचतुर्थयोः
jñapticaturthayoḥ
|
ज्ञप्तिचतुर्थानाम्
jñapticaturthānām
|
Locative |
ज्ञप्तिचतुर्थायाम्
jñapticaturthāyām
|
ज्ञप्तिचतुर्थयोः
jñapticaturthayoḥ
|
ज्ञप्तिचतुर्थासु
jñapticaturthāsu
|