Sanskrit tools

Sanskrit declension


Declension of ज्ञप्तिचतुर्था jñapticaturthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञप्तिचतुर्था jñapticaturthā
ज्ञप्तिचतुर्थे jñapticaturthe
ज्ञप्तिचतुर्थाः jñapticaturthāḥ
Vocative ज्ञप्तिचतुर्थे jñapticaturthe
ज्ञप्तिचतुर्थे jñapticaturthe
ज्ञप्तिचतुर्थाः jñapticaturthāḥ
Accusative ज्ञप्तिचतुर्थाम् jñapticaturthām
ज्ञप्तिचतुर्थे jñapticaturthe
ज्ञप्तिचतुर्थाः jñapticaturthāḥ
Instrumental ज्ञप्तिचतुर्थया jñapticaturthayā
ज्ञप्तिचतुर्थाभ्याम् jñapticaturthābhyām
ज्ञप्तिचतुर्थाभिः jñapticaturthābhiḥ
Dative ज्ञप्तिचतुर्थायै jñapticaturthāyai
ज्ञप्तिचतुर्थाभ्याम् jñapticaturthābhyām
ज्ञप्तिचतुर्थाभ्यः jñapticaturthābhyaḥ
Ablative ज्ञप्तिचतुर्थायाः jñapticaturthāyāḥ
ज्ञप्तिचतुर्थाभ्याम् jñapticaturthābhyām
ज्ञप्तिचतुर्थाभ्यः jñapticaturthābhyaḥ
Genitive ज्ञप्तिचतुर्थायाः jñapticaturthāyāḥ
ज्ञप्तिचतुर्थयोः jñapticaturthayoḥ
ज्ञप्तिचतुर्थानाम् jñapticaturthānām
Locative ज्ञप्तिचतुर्थायाम् jñapticaturthāyām
ज्ञप्तिचतुर्थयोः jñapticaturthayoḥ
ज्ञप्तिचतुर्थासु jñapticaturthāsu