Sanskrit tools

Sanskrit declension


Declension of ज्ञप्तिचतुर्थ jñapticaturtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञप्तिचतुर्थम् jñapticaturtham
ज्ञप्तिचतुर्थे jñapticaturthe
ज्ञप्तिचतुर्थानि jñapticaturthāni
Vocative ज्ञप्तिचतुर्थ jñapticaturtha
ज्ञप्तिचतुर्थे jñapticaturthe
ज्ञप्तिचतुर्थानि jñapticaturthāni
Accusative ज्ञप्तिचतुर्थम् jñapticaturtham
ज्ञप्तिचतुर्थे jñapticaturthe
ज्ञप्तिचतुर्थानि jñapticaturthāni
Instrumental ज्ञप्तिचतुर्थेन jñapticaturthena
ज्ञप्तिचतुर्थाभ्याम् jñapticaturthābhyām
ज्ञप्तिचतुर्थैः jñapticaturthaiḥ
Dative ज्ञप्तिचतुर्थाय jñapticaturthāya
ज्ञप्तिचतुर्थाभ्याम् jñapticaturthābhyām
ज्ञप्तिचतुर्थेभ्यः jñapticaturthebhyaḥ
Ablative ज्ञप्तिचतुर्थात् jñapticaturthāt
ज्ञप्तिचतुर्थाभ्याम् jñapticaturthābhyām
ज्ञप्तिचतुर्थेभ्यः jñapticaturthebhyaḥ
Genitive ज्ञप्तिचतुर्थस्य jñapticaturthasya
ज्ञप्तिचतुर्थयोः jñapticaturthayoḥ
ज्ञप्तिचतुर्थानाम् jñapticaturthānām
Locative ज्ञप्तिचतुर्थे jñapticaturthe
ज्ञप्तिचतुर्थयोः jñapticaturthayoḥ
ज्ञप्तिचतुर्थेषु jñapticaturtheṣu