Sanskrit tools

Sanskrit declension


Declension of ज्ञातसर्वस्वा jñātasarvasvā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातसर्वस्वाः jñātasarvasvāḥ
ज्ञातसर्वस्वौ jñātasarvasvau
ज्ञातसर्वस्वाः jñātasarvasvāḥ
Vocative ज्ञातसर्वस्वाः jñātasarvasvāḥ
ज्ञातसर्वस्वौ jñātasarvasvau
ज्ञातसर्वस्वाः jñātasarvasvāḥ
Accusative ज्ञातसर्वस्वाम् jñātasarvasvām
ज्ञातसर्वस्वौ jñātasarvasvau
ज्ञातसर्वस्वः jñātasarvasvaḥ
Instrumental ज्ञातसर्वस्वा jñātasarvasvā
ज्ञातसर्वस्वाभ्याम् jñātasarvasvābhyām
ज्ञातसर्वस्वाभिः jñātasarvasvābhiḥ
Dative ज्ञातसर्वस्वे jñātasarvasve
ज्ञातसर्वस्वाभ्याम् jñātasarvasvābhyām
ज्ञातसर्वस्वाभ्यः jñātasarvasvābhyaḥ
Ablative ज्ञातसर्वस्वः jñātasarvasvaḥ
ज्ञातसर्वस्वाभ्याम् jñātasarvasvābhyām
ज्ञातसर्वस्वाभ्यः jñātasarvasvābhyaḥ
Genitive ज्ञातसर्वस्वः jñātasarvasvaḥ
ज्ञातसर्वस्वोः jñātasarvasvoḥ
ज्ञातसर्वस्वाम् jñātasarvasvām
Locative ज्ञातसर्वस्वि jñātasarvasvi
ज्ञातसर्वस्वोः jñātasarvasvoḥ
ज्ञातसर्वस्वासु jñātasarvasvāsu