Sanskrit tools

Sanskrit declension


Declension of ज्ञातसर्वस्व jñātasarvasva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातसर्वस्वम् jñātasarvasvam
ज्ञातसर्वस्वे jñātasarvasve
ज्ञातसर्वस्वानि jñātasarvasvāni
Vocative ज्ञातसर्वस्व jñātasarvasva
ज्ञातसर्वस्वे jñātasarvasve
ज्ञातसर्वस्वानि jñātasarvasvāni
Accusative ज्ञातसर्वस्वम् jñātasarvasvam
ज्ञातसर्वस्वे jñātasarvasve
ज्ञातसर्वस्वानि jñātasarvasvāni
Instrumental ज्ञातसर्वस्वेन jñātasarvasvena
ज्ञातसर्वस्वाभ्याम् jñātasarvasvābhyām
ज्ञातसर्वस्वैः jñātasarvasvaiḥ
Dative ज्ञातसर्वस्वाय jñātasarvasvāya
ज्ञातसर्वस्वाभ्याम् jñātasarvasvābhyām
ज्ञातसर्वस्वेभ्यः jñātasarvasvebhyaḥ
Ablative ज्ञातसर्वस्वात् jñātasarvasvāt
ज्ञातसर्वस्वाभ्याम् jñātasarvasvābhyām
ज्ञातसर्वस्वेभ्यः jñātasarvasvebhyaḥ
Genitive ज्ञातसर्वस्वस्य jñātasarvasvasya
ज्ञातसर्वस्वयोः jñātasarvasvayoḥ
ज्ञातसर्वस्वानाम् jñātasarvasvānām
Locative ज्ञातसर्वस्वे jñātasarvasve
ज्ञातसर्वस्वयोः jñātasarvasvayoḥ
ज्ञातसर्वस्वेषु jñātasarvasveṣu