Sanskrit tools

Sanskrit declension


Declension of ज्ञातसिद्धान्त jñātasiddhānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातसिद्धान्तः jñātasiddhāntaḥ
ज्ञातसिद्धान्तौ jñātasiddhāntau
ज्ञातसिद्धान्ताः jñātasiddhāntāḥ
Vocative ज्ञातसिद्धान्त jñātasiddhānta
ज्ञातसिद्धान्तौ jñātasiddhāntau
ज्ञातसिद्धान्ताः jñātasiddhāntāḥ
Accusative ज्ञातसिद्धान्तम् jñātasiddhāntam
ज्ञातसिद्धान्तौ jñātasiddhāntau
ज्ञातसिद्धान्तान् jñātasiddhāntān
Instrumental ज्ञातसिद्धान्तेन jñātasiddhāntena
ज्ञातसिद्धान्ताभ्याम् jñātasiddhāntābhyām
ज्ञातसिद्धान्तैः jñātasiddhāntaiḥ
Dative ज्ञातसिद्धान्ताय jñātasiddhāntāya
ज्ञातसिद्धान्ताभ्याम् jñātasiddhāntābhyām
ज्ञातसिद्धान्तेभ्यः jñātasiddhāntebhyaḥ
Ablative ज्ञातसिद्धान्तात् jñātasiddhāntāt
ज्ञातसिद्धान्ताभ्याम् jñātasiddhāntābhyām
ज्ञातसिद्धान्तेभ्यः jñātasiddhāntebhyaḥ
Genitive ज्ञातसिद्धान्तस्य jñātasiddhāntasya
ज्ञातसिद्धान्तयोः jñātasiddhāntayoḥ
ज्ञातसिद्धान्तानाम् jñātasiddhāntānām
Locative ज्ञातसिद्धान्ते jñātasiddhānte
ज्ञातसिद्धान्तयोः jñātasiddhāntayoḥ
ज्ञातसिद्धान्तेषु jñātasiddhānteṣu