Sanskrit tools

Sanskrit declension


Declension of ज्ञातान्वय jñātānvaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातान्वयः jñātānvayaḥ
ज्ञातान्वयौ jñātānvayau
ज्ञातान्वयाः jñātānvayāḥ
Vocative ज्ञातान्वय jñātānvaya
ज्ञातान्वयौ jñātānvayau
ज्ञातान्वयाः jñātānvayāḥ
Accusative ज्ञातान्वयम् jñātānvayam
ज्ञातान्वयौ jñātānvayau
ज्ञातान्वयान् jñātānvayān
Instrumental ज्ञातान्वयेन jñātānvayena
ज्ञातान्वयाभ्याम् jñātānvayābhyām
ज्ञातान्वयैः jñātānvayaiḥ
Dative ज्ञातान्वयाय jñātānvayāya
ज्ञातान्वयाभ्याम् jñātānvayābhyām
ज्ञातान्वयेभ्यः jñātānvayebhyaḥ
Ablative ज्ञातान्वयात् jñātānvayāt
ज्ञातान्वयाभ्याम् jñātānvayābhyām
ज्ञातान्वयेभ्यः jñātānvayebhyaḥ
Genitive ज्ञातान्वयस्य jñātānvayasya
ज्ञातान्वययोः jñātānvayayoḥ
ज्ञातान्वयानाम् jñātānvayānām
Locative ज्ञातान्वये jñātānvaye
ज्ञातान्वययोः jñātānvayayoḥ
ज्ञातान्वयेषु jñātānvayeṣu