Sanskrit tools

Sanskrit declension


Declension of ज्ञातव्य jñātavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ज्ञातव्यम् jñātavyam
ज्ञातव्ये jñātavye
ज्ञातव्यानि jñātavyāni
Vocative ज्ञातव्य jñātavya
ज्ञातव्ये jñātavye
ज्ञातव्यानि jñātavyāni
Accusative ज्ञातव्यम् jñātavyam
ज्ञातव्ये jñātavye
ज्ञातव्यानि jñātavyāni
Instrumental ज्ञातव्येन jñātavyena
ज्ञातव्याभ्याम् jñātavyābhyām
ज्ञातव्यैः jñātavyaiḥ
Dative ज्ञातव्याय jñātavyāya
ज्ञातव्याभ्याम् jñātavyābhyām
ज्ञातव्येभ्यः jñātavyebhyaḥ
Ablative ज्ञातव्यात् jñātavyāt
ज्ञातव्याभ्याम् jñātavyābhyām
ज्ञातव्येभ्यः jñātavyebhyaḥ
Genitive ज्ञातव्यस्य jñātavyasya
ज्ञातव्ययोः jñātavyayoḥ
ज्ञातव्यानाम् jñātavyānām
Locative ज्ञातव्ये jñātavye
ज्ञातव्ययोः jñātavyayoḥ
ज्ञातव्येषु jñātavyeṣu